वांछित मन्त्र चुनें

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

अंग्रेज़ी लिप्यंतरण

evā vām ahva ūtaye yathāhuvanta medhirāḥ | indrāgnī somapītaye ||

पद पाठ

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥ ८.३८.९

ऋग्वेद » मण्डल:8» सूक्त:38» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:21» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (नरा) हे प्रजानेता (इन्द्राग्नी) राजन् तथा दूत ! आप दोनों (गायत्रवर्तनिम्) गायत्रीछन्दोयुक्त (मम) मेरी (इमाम्+सुष्टुतिम्) इस शोभन स्तुति को (जुषेथाम्) सेवें और तदर्थ (आगतम्) यहाँ आवें। ॥६॥
भावार्थभाषाः - प्रजाजन जहाँ राजा को बुलावें, वहाँ सगण जाकर रक्षा करें ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे नरा=नेतारौ इन्द्राग्नी=राजदूतौ ! युवाम्। गायत्र- वर्तनिम्=गायत्रमार्गयुताम्=गायत्रीछन्दोयुताम्। ममेमाम्= सष्टुतिम्=शोभनां स्तुतिम्। जुषेथाम्=सेवेथाम्। तथा आगतम्=आगच्छतम् ॥६॥